पुत्र को जन्मदिन की शुभकामनाएं संस्कृत में | happy birthday wishes for Son in Sanskrit

पुत्र को जन्मदिन की शुभकामनाएं संस्कृत में

अयुष्मान्भव भूयः पुत्र तव जीवने। सुखं च दीप्तिं च भजस्व सदा॥ (Āyuṣmānbhava bhūyaḥ putra tava jīvane। Sukhaṁ cha dīptiṁ cha bhajasva sadā॥) May you have a long and prosperous life, my son. May you always experience happiness and radiance


जन्मदिने तव पुत्राय शुभं भवतु।
सुखं च समृद्धिं च लभस्व सदा॥ (Janmadine tava putrāya śubhaṁ bhavatu।
Sukhaṁ cha samṛddhiṁ cha labhasva sadā॥) May your son have a blessed birthday.
May he always experience happiness and abundance.


जन्मदिने नित्यशुभं ते पुत्र भवतु।
सम्पदः प्राप्नुयात्वं सुखं च प्राप्यताम्॥ (Janmadine nityaśubhaṁ te putra bhavatu।
Sampadaḥ prāpnuyātvaṁ sukhaṁ cha prāpyatām॥) May your son always receive eternal blessings on his birthday.
May he attain prosperity and experience happiness.


जन्मदिने शुभयात्रा स्यात् पुत्र ते।
शान्तिं च समृद्धिं च प्राप्नुयातु सदा॥ (Janmadine śubhayātrā syāt putra te।
Śāntiṁ cha samṛddhiṁ cha prāpnuyātu sadā॥) May your son embark on a journey of auspiciousness on his birthday.
May he attain peace and abundance always.


पुत्रे जन्मदिने सद्गतिरस्तु ते।
जीवने सुखं च प्रदातु सदा॥ (Putre janmadine sadgatirastu te।
Jīvane sukhaṁ cha pradātu sadā॥) May your son find a righteous path on his birthday.
May he be bestowed with happiness throughout his life.


जन्मदिने पुत्राय शतमानं स्यात्। सुखं च विजयं च प्रदास्य ते॥ (Janmadine putrāya śatamānaṁ syāt। Sukhaṁ cha vijayaṁ cha pradāsya te॥) May your son celebrate a hundred years on his birthday.
May he be blessed with happiness and triumph.