जन्मदिन की शुभकामनाएं संस्कृत श्लोक | Happy Birthday in Sanskrit | संस्कृत में जन्मदिन बधाई सन्देश

जन्मदिन की शुभकामनाएं संस्कृत श्लोक

जन्मदिने नित्यशुभं ते प्राप्यतां सुखसंपदः। दीप्तिं यशः प्राप्नुयात्वं सर्वदा सर्वमङ्गलम्॥ (Janmadine nityaśubhaṁ te prāpyatāṁ sukhasampadaḥ। Dīptiṁ yaśaḥ prāpnuyātvaṁ sarvadā sarvamaṅgalam॥) May you always receive eternal blessings, happiness, brilliance, and auspiciousness on your birthday.


जन्मदिने नवप्राप्तिः स्यात्तव यशः प्रकाशतु। आरोग्यं च प्रदातारं चिरायुः चाविवर्धताम्॥ (Janmadine navaprāptiḥ syāt tava yaśaḥ prakāśatu। Ārogyaṁ cha pradātāraṁ chirāyuḥ chāvivardhatām॥) May your birthday bring new achievements, a shining reputation, good health, and an extended lifespan.


जन्मदिने शतकोटिप्राप्तिरस्तु ते विजयस्मृतिः। धनधान्यसमृद्धिस्ते भवतु सदैव सन्तुष्टिः॥ (Janmadine śatakoṭiprāptirastu te vijayasmṛtiḥ। Dhanadhānyasamṛddhiste bhavatu sadaiva santuṣṭiḥ॥) May you attain countless accomplishments, victorious memories, wealth, prosperity, and everlasting contentment on your birthday.


जन्मदिने सद्गतिः स्यात्ते भूयः सफलमानसः। सर्वेषां मङ्गलं भवतु जन्मदिने तव पुनः॥ (Janmadine sadgatiḥ syātte bhūyaḥ saphalamānasaḥ। Sarveṣāṁ maṅgalaṁ bhavatu janmadine tava punaḥ॥)

May your birthday lead to a righteous path, greater success, and may it bring blessings to everyone once again