बड़े भाई को जन्मदिन की बधाई संस्कृत में | happy birthday wishes for brother in Sanskrit

 बड़े भाई को जन्मदिन की बधाई संस्कृत में:

  1. जन्मदिने तव भ्रात्रे शुभं भवतु। विजयं च सुखं च प्राप्यतां सदा॥ (Janmadine tava bhrātre śubhaṁ bhavatu। Vijayaṁ cha sukhaṁ cha prāpyatām sadā॥) May your elder brother have a blessed birthday. May he always attain victory and happiness.

  2. जन्मदिने नित्यशुभं ते भ्रात्रे। समृद्धिं च विजयं च लभस्व सदा॥



  1. जन्मदिने तव भ्रातृभ्यां शुभं भवतु। आयुर्वेदितृभ्यां सुखं च प्रदास्यताम्॥ (Janmadine tava bhrātṛbhyāṁ śubhaṁ bhavatu। Āyurveditṛbhyāṁ sukhaṁ cha pradāsyatām॥) May your birthday be auspicious for you, my elder brother. May you be blessed with long life and happiness.

  2. भवतु भ्रातृभ्यां सदा सुखं च। जन्मदिने तव शुभं भवतु॥ (Bhavatu bhrātṛbhyāṁ sadā sukhaṁ cha। Janmadine tava śubhaṁ bhavatu॥) May you and my brothers always be happy. May your birthday be auspicious.

  3. जन्मदिने तव भ्रातुः शुभानि भवन्तु। सर्वे भ्रातरः सुखिनो भवन्तु॥ (Janmadine tava bhrātuḥ śubhāni bhavantu। Sarve bhrātaraḥ sukhino bhavantu॥) On your birthday, may all the brothers be blessed. May all the brothers be happy.

  4. जन्मदिने तव भ्रातरं सम्प्रीणानि। आयुर्वेदितृभ्यां सुखं च प्रदास्यताम्॥ (Janmadine tava bhrātaraṁ sampṛīṇāni। Āyurveditṛbhyāṁ sukhaṁ cha pradāsyatām॥) On your birthday, I wish happiness for my dear brother. May you be blessed with a long and contented life.

  5. जन्मदिने भ्रातुः शुभं प्राप्नुयात्। सर्वदा तुष्टो भव भ्रातृभिः सह॥